ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 286.

Attano saddhivihārikaṃ sandhāya vuttaṃ. Tasmā edisena dubbacena anādarena
saddhivihārinā kiṃ me payojanaṃ, ekavihāroyeva mayhaṃ ruccatīti attho.
      Evaṃ pana vatvā chaddantadahameva gato. Tattha dvādasa vassāni vasitvā
upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva
gantvā parinibbāyi.
                 Aññākoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    384. 2. Udāyittheragāthāvaṇṇanā
      manussabhūtaṃ sambuddhantiādikā 1- āyasmato udāyittherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇa-
kule nibbattitvā udāyīti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ
pāpuṇi. Tayo hi ime udāyittherā amaccaputto pubbe āgato kāḷudāyī,
kovariyaputto lāludāyī, ayaṃ brāhmaṇaputto mahāudāyīti. Svāyaṃ ekadivasaṃ satthārā
setavāraṇaṃ sabbālaṅkārapaṭimaṇḍitaṃ mahājanena pasaṃsiyamānaṃ aṭṭhuppattiṃ katvā
nāgopamasuttante 2- desite desanāpariyosāne attano ñāṇabalānurūpaṃ satthu guṇe
anussaritvā buddhārammaṇāya pītiyā samussāhitamānaso "ayaṃ mahājano imaṃ
tiracchānagataṃ nāgaṃ pasaṃsati, na buddhamahānāgaṃ. Handāhaṃ buddhamahāgandhahatthino
guṇe pākaṭe karissāmī"ti satthāraṃ thomento:-
@Footnote: 1 cha.Ma. manussabhūtantiādikā       2 aṅ.chakka. 22/43/384 dhammikavagga. nāgasutta



The Pali Atthakatha in Roman Character Volume 33 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=33&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=6557&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]