ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 29.

         [301] Tato me manasīkāro     yoniso udapajjatha
               ādīnavo pāturahu       nibbidā samatiṭṭhatha.
         [302] Tato cittaṃ vimucci me    passa dhammasudhammataṃ
               tisso vijjā anuppattā  kataṃ buddhassa sāsanan"ti
imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.
         Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇa-
vasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ
alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti 1- attho. Aṅkena
puttamādāyāti "api nāma puttampi disvā gehassitasāto 2- bhaveyyā"ti puttaṃ
attano aṅkena gahetvā.
         Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ,
mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ
bahumaññanto vadati. Yoniso udapajjathāti "evarūpāpi nāma sampatti jarābyādhi-
maraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā"ti evaṃ yoniso-
manasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.
                    Candanattheragāthāvaṇṇanā niṭṭhitā.
                     -----------------------
                   332. 10. Dhammikattheragāthāvaṇṇanā
         dhammo havetiādikā āyasmato dhammikattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
@Footnote: 1 Sī.,i. purakkhatā parivāritā      2 Sī. gehavāsābhimukho



The Pali Atthakatha in Roman Character Volume 33 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=33&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=641&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=641&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]