ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 291.

      Saṃyojananti vaṭṭadukkhena saddhiṃ santānaṃ saṃyojanato vaṭṭe osīdāpanasamatthaṃ
dasavidhampi saṃyojanaṃ. Aṇuṃ thūlanti khuddakañceva mahantañca. Sabbaṃ chetvāna bandhananti
maggañāṇena anavasesaṃ kilesabandhanaṃ chinditvā. Yena yenāti yena yena disābhāgena.
      Yathā hi udake jātaṃ puṇḍarīkaṃ udake pavaḍḍhati nopalippati toyena anupalepa-
sabhāvattā, tatheva loke jāto buddho loke viharati, nopalippati lokena taṇhādiṭṭhi-
mānalepābhāvatoti yojanā.
      Ginīti aggi. Anāhāroti anindhano.
      Atthassāyaṃ viññāpanīti satthu guṇasaṅkhātassa upameyyatthassa viññāpanī
pakāsanī ayaṃ nāgūpamā. Viññūhīti satthu paṭividdhacatusaccadhammaṃ parijānantehi,
attānaṃ sandhāya vadati. Viññissantītiādi kāraṇavacanaṃ, yasmā nāgena mayā desitaṃ
nāgaṃ tathāgatagandhahatthiṃ mahānāgā khīṇāsavā attano visaye ṭhatvā vijānissanti, tasmā
aññesaṃ puthujjanānaṃ ñāpanatthaṃ ayaṃ upamā amhehi bhāsitāti adhippāyo.
      Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavoti bodhimūle saupādisesaparinibbānena
anāsavo sammāsambuddhanāgo idāni sarīraṃ attabhāvaṃ vijahanto khandhaparinibbānena
parinibbāyissatīti.
      Evaṃ cuddasahi upamāhi maṇḍetvā soḷasahi gāthāhi catusaṭṭhiyā pādehi
satthu guṇe vaṇṇento anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
                 Udāyittheragāthāvaṇṇanā   niṭṭhitā.
                 Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                 soḷasakanipātassa atthavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 33 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=33&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6675&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=6675&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]