ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 300.

Vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ 1- vitthārato vuttamevāti tattha vuttanayeneva
veditab pañcannampi mārānaṃ vijayato jino, hīnādivibhāgabhinne sabbasmiṃ
sattanikāye adhi muttavuttitāya mahatiyā karuṇāya samannāgatattā mahākāruṇiko,
diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ 2- anusāsanato satthā, tato eva
sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammāsambuddho ācariyo mamāti
yojanā. Khayagāmīti nibbānagāmī.
      Evaṃ therena satthu sāsanassa ca guṇe pakāsite paṭiladdhasaddhā ekacce
corā pabbajiṃsu, ekacce upāsakattaṃ pavedesuṃ, tamatthaṃ dīpento dhammasaṅgāhakā
"sutvāna corā"tiādinā dve gāthā abhāsiṃsu. Tattha isinoti adhisīlasikkhādīnaṃ
esanaṭṭhena isino adhimuttattherassa. Nikkhippāti pahāya. Satthāni ca āvudhāni
cāti asiādisatthāni ceva dhanukalāpādiāvudhāni ca. Tamhā ca kammāti tato
corakammato.
      Te pabbajitvā sugatassa sāsaneti te corā sobhaṇagamanatādīhi sugatassa
bhagavato sāsane pabbajjaṃ upagantvā. Bhāvanāvisesādhigatāya odagyalakkhaṇāya pitiyā
samannāgamena udaggacittā. Sumanāti somanassappattā. Katindriyāti bhāvitindriyā.
Phusiṃsūti aggamaggādhigamena asaṅkhataṃ nibbānaṃ adhigacchiṃsu. Adhimutto kira core
nibbasevane katvā te tattheva ṭhapetvā mātu santikaṃ gantvā mātaraṃ āpucchitvā
paccāgantvā tehi saddhiṃ upajjhāyassa santikaṃ gantvā pabbājetvā upasampadaṃ
akāsi. Atha tesaṃ kammaṭṭhānaṃ ācikkhi, te na cirasseva arahatte patiṭṭhahiṃsu.
Tena vuttaṃ "pabbajitvā .pe. Asaṅkhatan"ti.
                    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 itivuttaka.A. 183 dutiyavagga. vitakkasuttavaṇṇanā   2 Sī. vineyyānaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=33&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6874&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=6874&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]