ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 310.

      Katamehi panāti āha "saddhan"tiādi. Tassattho:- adhimokkhalakkhaṇaṃ saddhaṃ,
paggahalakkhaṇaṃ viriyaṃ, avikkhepalakkhaṇaṃ samādhiṃ, upaṭṭhānalakkhaṇaṃ satiṃ, dassanalakkhaṇaṃ
paññanti imānipi vimuttiparipācakāni pañcindriyāni bhāvento vaḍḍhento etehi
pañcahi indriyehi cakkhādīni indriyāni 1- anunayapaṭighādikilesuppattiyā
dvārabhāvavihanena hantvā ariyamaggena tadupanissaye kilese samucchinditvā tato eva
anīgho niddukkho brāhmaṇo anupādisesaparinibbānameva yāti  upagacchatīti.
      So atthavāti so yathāvutto brāhmaṇo uttamatthena samannāgatattā atthavā,
taṃ sampāpake dhamme ṭhitattā dhammaṭṭho. Sabbena sabbaṃ anavasesena vidhinā
anavasesaṃ buddhassa bhagavato vākyabhūtaṃ anusāsaniṃ katvā yathānusiṭṭhaṃ paṭipajjitvā
ṭhito, tato eva so naro uttamapuriso nibbānasukhañca edhati brūheti vaḍḍhetīti.
      Evaṃ therena attano cintitākāravibhāvanāvasena paṭipattiyā pakāsitattā
idameva cassa aññābyākaraṇaṃ daṭṭhabbaṃ.
                   Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                 387. 3. Telakānittheragāthāvaṇṇanā 2-
      cirarattaṃ vatātāpītiādikā āyasmato telakānittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde satthu abhijātito puretaraṃyeva sāvatthiyaṃ
aññatarasmiṃ brāhmaṇakule nibbattitvā telakānīti laddhanāmo vayappatto
hetusampannatāya kāme jigucchanto gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā
vivaṭṭajjhāsayo
@Footnote: 1 cha.Ma. pañcindriyāni     2 ka. telukānitthera.....



The Pali Atthakatha in Roman Character Volume 33 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=33&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=7112&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=7112&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]