ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 319.

      Dīgharattānusayitanti anamatagge saṃsāre cirakālaṃ santāne anu anu sayitaṃ
kāraṇalābhena uppajjanārahabhāvena thāmagataṃ tato ca cirarattaṃ patiṭṭhitaṃ santānaṃ
paccāruyha ṭhitaṃ. Ganthanti abhijjhākāyaganthādiṃ mama santāne ganthabhūtaṃ kilesavisadosaṃ
pavāhano buddho bhagavā attano desanānubhāvena apānudī parijahāpesi, ganthesu
hi anavasesato pahīnesu appahīno nāma kileso natthīti.
                   Telakānittheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   388. 4. Raṭṭhapālattheragāthāvaṇṇanā
      passa cittakataṃ bimbantiādikā 1- āyasmato raṭṭhapālattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapati-
mahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhā
gārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā "imaṃ ettakaṃ dhanarāsiṃ
mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā
gantuṃ vaṭṭatī"ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ 2-
ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce 3- niyojito yāvajīvaṃ puññāni
katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ
ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako
hutvā nibbatti. Tena ca samayena padumuttaro bhagavā loke. Uppajjitvā pavattita-
varadhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so
@Footnote: 1 cha.Ma. passa cittakatantiādikā  2 Sī. abhiññātaṃ   3 Sī. devalokādhigamamagge



The Pali Atthakatha in Roman Character Volume 33 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=33&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=7321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=7321&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]