ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 33.

Mūlaṃ kāraṇaṃ. Taṇhājālo samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito.
So khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya parikkhīṇasaṃsāro
pahīnabhavamūlattāeva na catthi na ca upalabbhati rāgādikiñcanaṃ. Cando yathā dosinā
puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito puṇṇamāsiyaṃ paripuṇṇakāle 1-
evaṃ ahampi arahattādhigamena apetarāgādikiñcano paripuṇṇadhammakoṭṭhāso ahosinti.
                    Dhammikattheragāthāvaṇṇanā niṭṭhitā.
                     -----------------------
                   333. 11. Sappakattheragāthāvaṇṇanā
         yadā balākātiādikā āyasmato sappakattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa 2- nāma
paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā
uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo
viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre 3- vasanto na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
            "himavantassāvidūre          romaso nāma pabbato
             buddhopi sambhavo nāma       abbhokāse vasī tadā.
@Footnote: 1 Sī.,i. dosarahito natthi kiñcananti so ahaṃ evaṃ pahīnataṇho āsārahito yathā
@puṇṇamāsiyaṃ paripuṇṇakālo cando    2 Sī.,i. sambhavakassa 3 Sī.leṇavihāre
@4 khu.apa. 33/110/162 padumadhāriyattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 33 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=33&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=736&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=736&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]