ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 331.

      Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi āditta-
bhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya
nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavatti-
dukkhaṃ. Nirayesu mahabbhayanti saussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca
sabbattha disvāti yojanā.
      Etamādīnavaṃ disvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ
disvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike
saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho
samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri
saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva.
      Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato, satthā
ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapetīti. 1-
                   Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                389. 5. Māluṅkyaputtattheragāthāvaṇṇanā 2-
      rūpaṃ disvā sati muṭṭhātiādikā āyasmato māluṅkyaputtassa gāthā. Imassa
āyasmato vatthu heṭṭhā chakkanipāte 3- vuttameva. Tā pana gāthā therena arahatte
patiṭṭhitena ñātīnaṃ dhammadesanāvasena bhāsitā.
      Idha pana puthujjanakāle "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"ti
yācitena satthārā "taṃ kiṃ maññasi māluṅkyaputta, ye te cakkhuviññeyyā rūpā
@Footnote: 1 cha.Ma. ṭhapesīti  2 cha.Ma. mālukYu.... evamuparipi
@3 khu.thera. 26/397-404/331-2 māluṅkyaputtatheragāthā



The Pali Atthakatha in Roman Character Volume 33 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=33&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=7604&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=7604&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]