ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 336.

Vedeti, rūpārammaṇamhi samudayādito yathābhūtaṃ pajānanto nibbindati, nibbindanto
taṃ tatthuppannavedanañca virattacitto vedeti, tathābhūto ca tañca nājjhosa tiṭṭhatīti
taṃ rūpārammaṇaṃ sammadeva virattacittatāya ajjhosāya na tiṭṭhati "etaṃ mama, esohamasmi,
eso me attā"ti taṇhāmānadiṭṭhivasena nābhinivisati.
      Yathāssa passato rūpanti assa yogino yathā tattha abhijjhādayo nappavattanti,
evaṃ aniccādito rūpaṃ passantassa. Sevato cāpi vedananti taṃ ārabbha uppannaṃ
vedanaṃ taṃsampayuttadhamme ca gocarasevanāya sevato cāpi. Khiyyatīti sabbaṃ kilesavaṭṭaṃ
parikkhayaṃ pariyādānaṃ gacchati. Nopaciyyatīti na upaciyati na ācayaṃ gacchati. Evaṃ
so caratī satoti evaṃ kilesāpanayanapaṭipattiyā sato sampajāno hutvā carati
viharati. Evaṃ apacinato dukkhanti vuttanayena apacayagāminiyā maggapaññāya sakalaṃ
vaṭṭadukkhaṃ apacinantassa. Santike nibbāna vuccatīti saupādisesaanupādisesanibbāna-
dhātusamīpe evāti vuccati asaṅkhatāya dhātuyā sacchikatattā. Na so rajjati saddesūti-
ādīsupi imināva nayena attho veditabbo.
      Evaṃ thero imāhi gāthāhi satthu ovādassa attanā upadhāritabhāvaṃ pavedetvā
uṭṭhāyāsanā satthāraṃ vanditvā gato na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇīti.
                  Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------
                    390. 6. Selattheragāthāvaṇṇanā
      paripuṇṇakāyo surucītiādikā 1- āyasmato selattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto
@Footnote: 1 cha.Ma. paripuṇṇakāyotiādikā



The Pali Atthakatha in Roman Character Volume 33 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=33&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=7726&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=7726&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]