ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 354.

Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi.
Upadhīti khandhūpadhiādayo sabbe upadhī. Anupādānoti sabbaso pahīnakāmupādānādiko.
Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti.
                     Selattheragāthāvaṇṇanā niṭṭhitā.
                           -----------
             391. 7. Kāligodhāputtabhaddiyattheragāthāvaṇṇanā 1-
      yātaṃ me hatthigīvāyātiādikā āyasmasato bhaddiyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ
patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā paṇidhānaṃ akāsi.
Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi, sopi taṃ byākaraṇaṃ
sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape
āsanadānaṃ, bījanīdānaṃ 2-, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissaya-
dānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto
kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ
kuṭumbikaghare 3- nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva
ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā
pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.
@Footnote: 1 ka. bhaddiyakāligodhaputtatthera.....    2 Sī. bījanadānaṃ   3 cha.Ma. kuṭumbiyaghare



The Pali Atthakatha in Roman Character Volume 33 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=33&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=8153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=8153&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]