ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 358.

      Ucceti uccādiṭṭhāne uparipāsādatāya vā ucce. Maṇḍalipākāreti
maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi
dvārakoṭṭhakehi ca samannāgate, nagareti attho.
      Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati, phalasamāpattinirodhasamāpattiyo
sandhāya "satiṃ paññañca bhāvayan"ti vutto. Sesaṃ tattha tattha vuttanayattā
uttānameva.
      Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā
ahesuṃ.
               Kāligodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                  392. 8. Aṅgulimālattheragāthāvaṇṇanā
      gacchaṃ vadesi samaṇa ṭhitomhītiādikā 1- āyasmato aṅgulimālattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa bhaggavassa nāma
brāhmaṇassa putto hutvā nibbatti, tassa jātadivase sakalanagare āvudhāni
pajjaliṃsu, rañño ca maṅgalāvudhaṃ sayanapīṭhe ṭhapitaṃ pajjali, taṃ disvā rājā bhīto
saṃviggo niddaṃ na labhi. Purohito tāyaṃ velāyaṃ nakkhattayogaṃ ullokento
"coranakkhattena jāto"ti sanniṭṭhānamakāsi. So vibhātāya rattiyā rañño santikaṃ
gato sukhaseyyaṃ pucchi. Rājā "kuto ācariya sukhaseyyaṃ, rattiyaṃ mayhaṃ maṅgalāvudhaṃ
@Footnote: 1 cha.Ma. gacchaṃ vadesītiādikā



The Pali Atthakatha in Roman Character Volume 33 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=33&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=8246&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=8246&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]