ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 36.

Vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo
na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratala-
titthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti
adhippāyo.
         Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato.
Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti.
                    Sappakattheragāthāvaṇṇanā niṭṭhitā.
                      ------------------
                    334. 12. Muditattheragāthāvaṇṇanā
         pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso ekaṃ mañcamadāsi. 1- So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti
laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena
palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa
khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā "mā bhāyī"ti
samassāsesi. So "kittakena nu kho bhante kālena idaṃ me bhayaṃ vūpasamessatī"ti
pucchitvā "sattaṭṭhamāse atikkamitvā"ti vutte "ettakaṃ kālaṃ adhivāsetuṃ na
sakkomi, pabbajissāmahaṃ bhante, pabbājetha man"ti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci,
thero
@Footnote: 1 Sī.,i. pacchimadāsi



The Pali Atthakatha in Roman Character Volume 33 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=33&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=806&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=806&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]