ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 370.

Anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto
puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti.
      Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ satthu
vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ, nāpagataṃ atthato apetaṃ
vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā "satthu santike pabbajissāmī"ti
mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? savibhattesu dhammesūti
sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ 1- pavaraṃ
nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho.
     "yadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni
payogāsayasampannatāya tattha sukhaṃ viharāmī"ti sukhavihārabhāvañceva "pubbe jātimattena
brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo"ti paramatthabrāhmaṇabhāvañca
dassento "araññe"tiādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena
cittutrāsādīnaṃ abhāvena cetodukkharahito 2- sayāmi. Ṭhāyāmīti tiṭṭhāmi. 3-
Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti
satthārānukampito aho.
      Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca
ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva.
                   Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                   393. 9. Anuruddhattheragāthāvaṇṇanā
      pahāya mātāpitarotiādikā āyasmato anuruddhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. seṭṭhaṃ pasaṭṭhaṃ uttamaṃ          2 Sī. dukkharahito hutvā     3 cha.Ma. ṭhāmi



The Pali Atthakatha in Roman Character Volume 33 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=33&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=8522&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=8522&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]