ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 38.

         Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. "ettha pabbajitvā
nibbhayo sukhena akilamanto jīvissāmī"ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna
upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ
labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte
sevanto dve mātikā tisso anumodanā ekaccaṃ 1- suttaṃ samathakammaṭṭhānaṃ vipassanā-
vidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā "sammāsambuddho bhagavā,
svākkhāto dhammo, supaṭipanno saṃgho"ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo
parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto na cirasseva
saccapaṭivedhāya daḷhaviriyo thiraviriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya
kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.
         Yathā pana parakkamiṃ, taṃ dassetuṃ "kāman"tiādi vuttaṃ. Tattha kāmanti yathākāmaṃ
ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā viriyapatāpena
bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena
imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho
jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho
jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. "man"tipi pāṭho, so
evattho. Sesaṃ heṭṭhā vuttanayameva.
                 Muditattheragāthāvaṇṇanā niṭṭhitā.
                 Paramatthadīpaniyā  theragāthāsaṃvaṇṇanāya
                 catukkanipātassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. ekaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=33&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=851&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]