ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 383.

Abhiññāpādakacatutthajjhānasamādhimhi, so hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā,
ālokapharaṇatā, paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā
pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante.
Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho.
Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi
meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi
upakkilesehi vimuttiyā visuddhaṃ ahosi.
      Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca
"ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā
amumhi loke upapajjissantī"ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva
ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito
puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti
dassento āha "jhāne pañcaṅgike ṭhito"ti. Tattha pañcaṅgike jhāne ṭhito
patiṭṭhito hutvā evaṃ jānāmīti attho.
      Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha
kiccanipphattiyā dassento "pariciṇṇo mayā satthā"tiādinā gāthādvayamāha. Tattha
vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ
upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa
heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā
parinibbāyissāmīti attho.
                    Anuruddhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 33 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=33&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=8828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=8828&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]