ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 4.

Sarasapabhaṅgutañca 1- manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu
tattha me 2- anekākāraādīnavo doso pāturahosi, tappaṭipakkhato ca nibbāne
ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ
nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ
nāhosi, aññadatthu muñcitukāmatādivasena 3- tattha udāsīnameva jātanti attho.
         Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya
vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena
phaluppattiṃ 4- dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe
vimuttāti. Sesaṃ vuttanayameva.
                   Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                     324. 2. Bhaguttheragāthāvaṇṇanā
         ahaṃ middhenātiādikā āyasmato bhaguttherassa gāthā. Kā uppatti?
         ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena
nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimbilehi 5- saddhiṃ
nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thīnamiddhābhibhavaṃ vinodetuṃ
vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thīnamiddhaṃ
vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6-:-
@Footnote: 1 Sī.khaṇabhaṅguratañca, i. pabhaṅguratañca            2 Sī.,i. me taṃ
@3 i. muccitukamyatāñāṇaṃ   4 Sī.,i. phalappattiṃ    5 cha.Ma....kimilehi
@6 khu.apa. 33/48/73 jātipupphiyattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 33 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=33&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=68&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=68&pagebreak=1#p4


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]