ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 42.

Vadanti. Apare "andhova asati ahun"ti pāliṃ vatvā "kāmarāgena andhoyeva
hutvā satirahito ahosin"ti atthaṃ vadanti. Tadubhayaṃ pana pāliyaṃ natthi.
         Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatinta-
taṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento
tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā
apakkamiṃ apasakkiṃ. 1- Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā
satipaṭṭhānamanasikāravasena satimā sammadeva dhammasabhāvajānanena sampajāno ca hutvā
ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro,
yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.
                   Rājadattattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    336. 2. Subhūtattheragāthāvaṇṇanā
         ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu
ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi.
So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā imasmiṃ
buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto
nissaraṇajjhāsayatāya 2- gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati   2 Sī.,i. nissaraṇajjhāsayā



The Pali Atthakatha in Roman Character Volume 33 Page 42. http://84000.org/tipitaka/read/attha_page.php?book=33&page=42&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=938&pagebreak=1#p42


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]