ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 48.

Sakkaccasavanādīhi tattha kattabbaṃ karoti, assa 1- puggalassa saphalā hoti, sutagandhapaṭi-
pattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ 2- paṭipajjeyya,
yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.
                    Subhūtattheragāthāvaṇṇanā  niṭṭhitā.
                         --------------
                  337. 3. Girimānandattheragāthāvaṇṇanā
         vassati devotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto
attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā
tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi
pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
         So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ
ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ
vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā
"idheva bhante vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī"ti sampavāretvā gato
bahukiccatāya na sari. "thero abbhokāse vasatī"ti devatā therassa temanabhayena
vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero
@Footnote: 1 Sī.,i. sā assa   2 Sī.,i. yathā cāgaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=33&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1085&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1085&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]