ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 52.

             [328] Vassati devo .pe.
                   Tassaṃ viharāmi vītadoso .pe.
             [329] Vassati devo .pe.
                   Tassaṃ viharāmi vītamoho
                   atha ce patthayasī pavassa devā"ti
imā pañca gāthā abhāsi.
         Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa
anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ
satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjento vijjullatā nicchārentopi
avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ "vassati devo
yathāsugītan"ti. Tenāha "abhitthanayapajjunna" 1- "gajjitā ca vassitā cā"ti 2- ca.
Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ  ariyavihāragabbhena iriyāpathavihārena viharāmi.
Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso.
         Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto
ninnañca thalañca pūrento mahāvassaṃ vassāpesi.
                   Girimānandattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    338. 4. Sumanattheragāthāvaṇṇanā
         yaṃ patthayamānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
@Footnote: 1 khu.jā.27/75/24 macchajātaka, khu.cariyā. 33/30/590 maccharājacariya (syā)
@2 aṅ. catukka 21/101/116 paṭhamavalāhakasutta, abhi.pu. 36/157/153
@catukkapuggalapaññatti



The Pali Atthakatha in Roman Character Volume 33 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=33&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1178&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1178&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]