ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 531.

     Ye tuyha chandena vasena vattinoti sabbe puthujjane 1- cittasāmaññena gahetvā
vadati. Tassattho:- ye naranāriyo ambho citta tuyhaṃ chandena vasena ruciyā
ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māra-
vasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva
abhinandanato, tava sāvakā anusiṭṭhikarā, mayaṃ pana sammāsambuddhassa sāvakā, na
tuyhaṃ vase anuvattāmāti.
     Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena
pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ
kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā
uttānatthamevāti.
                   Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   paññāsanipātassa atthavaṇṇanā niṭṭhitā.
                     ----------------------
@Footnote: 1 Ma. sabbesaṃ puthujjanānaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 531. http://84000.org/tipitaka/read/attha_page.php?book=33&page=531&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=12284&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=12284&pagebreak=1#p531


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]