ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 55.

         Tatoeva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo
anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho atta-
paccakkho kato, "itiha, iti kirā"ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ
samucchindantoyeva ariyamaggo pavattati. Tenāha "visuddhañāṇo nikkaṅkho"tiādi. Tattha
visuddhañāṇoti sabbasaṅkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe.
         Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyatti-
bāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde
anusiṭṭhiyaṃ ṭhitassa.
         Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ
samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitvā sikkhitaadhisīlādisikkho
amhīti.
                     Sumanattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    339. 5. Vaḍḍhattheragāthāvaṇṇanā
         sādhū hītiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā
vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ
ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī
arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa 1-
santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko
hutvā
@Footnote: 1 Sī.,i. veḷudattattherassa



The Pali Atthakatha in Roman Character Volume 33 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=33&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1246&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1246&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]