ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 562.

                           21. Mahānipāta
                    401. 1. Vaṅgīsattheragāthāvaṇṇanā
     sattatinipāte nikkhantaṃ vata maṃ santantiādikā āyasmato vaṅgīsattherassa
gāthā. Kā uppatti?
     ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto purimanayeneva
vihāraṃ gantvā dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ paṭibhāṇavantānaṃ 1- aggaṭṭhāne
ṭhapentaṃ disvā satthu adhikārakammaṃ katvā "ahampi anāgate paṭibhāṇavantānaṃ
aggo bhaveyyan"ti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā deva-
manussesu saṃsaranto  imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā
vaṅgīsoti laddhanāmo tayo bede uggaṇhanto ācariyaṃ ārādhetvā chavasīsamantaṃ
nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā "ayaṃ satto asukayoniyaṃ nibbatto"ti
jānāti.
     Brāhmaṇā "ayaṃ amhākaṃ jīvitamaggo"ti ñatvā vaṅgīsaṃ gahetvā paṭicchannayāne
nisīdāpetvā gāmanigamarājadhāniyo vicaranti. Vaṅgīsopi tivassamatthake matānampi
sīsaṃ āharāpetvā nakhena ākoṭetvā "ayaṃ satto asukayoniyaṃ nibbatto"ti vatvā
mahājanassa kaṅkhacchedanatthaṃ te te jane āvāhetvā 2- attano attano gatiṃ kathāpeti.
Tena tasmiṃ mahājano abhippasīdati.
     So naṃ nissāya mahājanassa hatthato satampi sahassampi labhatīti. Brāhmaṇā
vaṅgīsamādāya yathāruciṃ vicaritvā puna sāvatthiṃ agamaṃsu. Vaṅgīso satthu guṇe sutvā
satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā "samaṇo gotamo māyāya taṃ
@Footnote: 1 cha.Ma. paṭibhānavantānaṃ  2 Sī. taṃ taṃ janaṃ āvisāpetvā



The Pali Atthakatha in Roman Character Volume 33 Page 562. http://84000.org/tipitaka/read/attha_page.php?book=33&page=562&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=12996&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=12996&pagebreak=1#p562


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]