ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 6.

         [274] Tato cittaṃ vimucci me       passa dhammasudhammataṃ
               tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
imā catasso gāthā abhāsi.
         Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena
abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti
tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. 1- Gattāni parimajjitvāti
bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti
"patito dānāhan"ti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ
susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekagga-
citto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa
aññābyākaraṇaṃ ahosi.
                     Bhaguttheragāthāvaṇṇanā niṭṭhitā.
                           -----------
                    325.  3. Sabhiyattheragāthāvaṇṇanā
         pare cātiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
divāvihārāya 2- gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi
kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe
@Footnote: 1 Sī.,i. paripatiṃ   2 Sī.,i. vihārā



The Pali Atthakatha in Roman Character Volume 33 Page 6. http://84000.org/tipitaka/read/attha_page.php?book=33&page=6&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=114&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=114&pagebreak=1#p6


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]