ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 61.

      Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ
pahīnā samucchinnā, tatoeva "bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi
dāni punabbhavo"ti tīsu padesu mesaddo ānetvā yojetabbo.
                   Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                  341.  7. Gayākassapattheragāthāvaṇṇanā
      pāto majjhantikantiādikā āyasmato gayākassapattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upaci-
nanto ito ekattiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane
assamaṃ kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko
adutiyo tassa assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā
vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule
nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa kassapa-
gottatāya ca gayākassapoti samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhū-
pasampadaṃ datvā 1- ādittapariyāyadesanāya 2- ovadiyamāno arahatte patiṭṭhāsi. Tena
vuttaṃ apadāne 3-:-
@Footnote: 1 Sī.,i. labhitvā 2 vinaYu.mahā.4/54/44-5 uruvelapāṭihāriyakathā,
@saṃ.saḷā. 18/31/23-25 ādittasutt(syā)
@3 khu.apa. 33/32/57 koladāyakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 33 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=33&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1381&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]