ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 64.

Suci suddho. 1- Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa bhagavato lokuttara-
dhammadāyassa ādiyanato dāyādo. Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhi-
jātitāya oraso putto amhīti yojanā.
      Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ "ogayhā"ti osānagāthamāha.
Tattha ogayhāti ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ sotanti sammādiṭṭhiādīhi
aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbaṃ pāpaṃ pavāhayinti anavasesaṃ pāpamalaṃ
pakkhālesiṃ, ariyamaggajalapavāhanena paramatthanhātako ahosiṃ. Tatoeva tisso vijjā
ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva.
                   Gayākassapattheragāthāvaṇṇanā niṭṭhitā.
                     ---------------------
                   342. 8. Vakkalittheragāthāvaṇṇanā
         vātarogābhinītotiādikā āyasmato vakkalittherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto
satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito
dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānaṃ patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā
tassa anantarāyataṃ disvā byākāsi. 2-
      Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle
@Footnote: 1 Sī.,i.,Ma. parisuddhakāyasamācāratāya payato, parisuddhavacīsamācāratāya suci,
@suparisuddhamanosamācāratāya suddho   2 cha.Ma. byākari



The Pali Atthakatha in Roman Character Volume 33 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=33&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1449&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]