ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 71.

             Ṭhito pabbatapādamhi         assāsayi mahāmuni
             vakkalīti jino vācaṃ         taṃ sutvā mudito  ahaṃ.
             Pakkhandiṃ selapabbhāre       anekasataporise
             tadā buddhānubhāvena        sukheneva mahiṃ gato.
             Punopi dhammaṃ deseti        khandhānaṃ udayabbayaṃ.
             Tamahaṃ dhammamaññāya          arahattamapāpuṇiṃ.
             Sumahāparisamajjhe           tadā maṃ caraṇantago
             aggaṃ saddhādhimuttānaṃ        paññapesi mahāmati.
             Satasahassito kappe         yaṃ kammamakariṃ tadā
             duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi.
Atha naṃ satthā bhikkhusaṃghamajjhe nisinno saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
                    Vakkalittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                   343. 9. Vijitasenattheragāthāvaṇṇanā
         olaggissāmītiādikā āyasmato vijitasenattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kuslaṃ
upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ
disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā



The Pali Atthakatha in Roman Character Volume 33 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=33&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1612&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1612&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]