ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 75.

            Orohitvāna sambuddho     nisīdi paṇṇasanthare
            bhallātakaṃ gahetvāna       buddhaseṭṭhassadāsahaṃ.
            Mama nijjhāyamānassa        paribhuñji tadā jino
            tattha cittaṃ pasādetvā     abhivandiṃ tadā jinaṃ.
            Aṭṭhārase kappasate       yaṃ phalamadadiṃ tadā
            duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
            Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi.
                   Vijitasenattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                   344. 10. Yasadattattheragāthāvaṇṇanā
       upārambhacittotiādikā āyasmato yasadattattherassa gāthā. Kā uppatti?
       ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacini. Tathā hesa padumuttarassa 1- bhagavato kāle brāhmaṇakule nibbattitvā
brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā
araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe
mallarājakule nibbattitvā yasadattoti laddhanāmo vayappatto takkasilaṃ gantvā
sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno anupubbena
sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ
@Footnote: 1 Sī.,i. upacinanto padumuttarassa



The Pali Atthakatha in Roman Character Volume 33 Page 75. http://84000.org/tipitaka/read/attha_page.php?book=33&page=75&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1708&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1708&pagebreak=1#p75


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]