ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 77.

      Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti
attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti
pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo 1- cassa kevalaṃ
kālāgamanameva, 2- na kocividhoti 3- taṃ dassetuṃ vuttaṃ "parinibbātināsavo"ti.
      Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
            "kaṇikāraṃva jalitaṃ           dīparukkhaṃva jotitaṃ
             kañcanaṃva virocantaṃ         addasaṃ dvipaduttamaṃ.
             Kamaṇḍaluṃ ṭhapetvāna        vākacīrañca kuṇḍikaṃ
             ekaṃsaṃ ajinaṃ katvā        buddhaseṭṭhaṃ thaviṃ ahaṃ.
             Tamandhakāraṃ vidhamaṃ          mohajālasamākulaṃ
             ñāṇālokaṃ dassetvāna     nittiṇṇosi mahāmuni.
             Samuddharasimaṃ lokaṃ          sabbāvantamanuttaraṃ
             ñāṇe te upamā natthi     yāvatā jagato gati.
             Tena ñāṇena sabbaññū      iti buddho 5- pavuccati
             vandāmi taṃ mahāvīraṃ        sabbaññutamanāvaraṃ.
             Satasahassito kappe        buddhaseṭṭhaṃ thaviṃ ahaṃ
             duggatiṃ nābhijānāmi        ñāṇatthavāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti
       arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi.
                    Yasadattattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. tadadhigame 2 Sī. vūpasamanameva 3 Ma. visuddhoti
@4 khu.apa. 33/24/48 ñāṇatthavikattherāpadāna (syā)  5 pāli. sabbaññūti



The Pali Atthakatha in Roman Character Volume 33 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=33&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1754&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1754&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]