ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 82.

      Pañcakkhandhe pariññāyāti pañcupādānakkhandhe tīhipi pariññāhi parijānitvā
te parijānantoyeva añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayitvā paramaṃ santiṃ nibbānaṃ
pappuyya pāpuṇitvā ṭhito anāsavo, tatoeva idāni parinibbāyissati anupādisesa-
nibbānavasena  nibbāyissatīti.
                  Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                   346. 12. Kosiyattheragāthāvaṇṇanā
      yo ve garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbatti,
kosiyotissa gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ
abhiṇhaṃ upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ anuyuñjanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
            "nagare bandhumatiyā         dvārapālo ahosahaṃ
             addasaṃ virajaṃ buddhaṃ         sabbadhammāna pāraguṃ.
             Ucchukhaṇḍikamādāya         buddhaseṭṭhassadāsahaṃ
             pasannacitto sumano        vipassissa mahesino.
@Footnote: 1 khu.apa. 33/25/49 ucchukhaṇḍikattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 33 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=33&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1871&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1871&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]