ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 86.

Anusiṭṭhaṃ, tathā paṭipajjati. Atthantaro nāma sa hoti paṇḍitoti so evarūpo
puggalo atthantaro atthakāraṇā sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito
hoti. Sesaṃ vuttanayameva.
      Ettha ca paṭhamagāthāya "yo ve garūnan"tiādinā saddhūpanissayo visesabhāvo
vutto, dutiyagāthāya "yaṃ āpadā"tiādinā viriyūpanissayo, tatiyagāthāya "yo ve
samuddova ṭhito"tiādinā samādhūpanissayo, catutthagāthāya "bahussuto"tiādinā satūpa-
nissayo, pañcamagāthāya "atthañca yo jānātī"tiādinā paññūpanissayo visesabhāvo
vuttoti veditabbo.
                    Kosiyattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   pañcakanipātassa atthavaṇṇanā niṭṭhitā.
                      ---------------------



The Pali Atthakatha in Roman Character Volume 33 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=33&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1960&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1960&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]