ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 101.

      Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā
yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.
                     Vimalātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                     441. 3. Sīhātherīgāthāvaṇṇanā
      ayonisomanasikārātiādikā sīhāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā
nibbatti, tassā "mātulassa nāmaṃ karomā"ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ
patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā
paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji, pabbajitvā ca vipassanaṃ
ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta
saṃvaccharāni micchāvitakkehi bādhiyamānā cittassādaṃ alabhantī "kiṃ me iminā pāpa-
jīvitena, ubbandhitvā marissāmī"ti  pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ
attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari,
antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva
vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattappattasamakālameva
ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena:-
       [77] "ayonisomanasikārā           kāmarāgena aṭṭitā
             ahosiṃ uddhatā pubbe         citte avasavattinī.



The Pali Atthakatha in Roman Character Volume 34 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=34&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2141&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2141&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]