ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 103.

Sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā
ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ.
      Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna, pāvisiṃ
vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha "varamme
idha ubbandhaṃ, yañca hīnaṃ punācare"ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ
gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ
vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci
meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminī-
vipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ
ahosīti.
                     Sīhātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                  442. 4. Sundarīnandātherīgāthāvaṇṇanā
      āturaṃ asucintiādikā sundarīnandāya theriyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikāraṃ 1- katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ
upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule
nibbatti, nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā,
janapadakalyāṇīti ca paññāyittha. Bhaddakāpilānī viya ghanandhakāre dvādasahatthe gabbhe
padīpakiccaṃ natthi, sarīrobhāseneva joteti, etāsaṃ sataguṇena yasodharā sobhati. Sā amhākaṃ
@Footnote: 1 cha.Ma. adhikārakammaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=34&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2181&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2181&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]