ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 111.

      Tattha evametaṃ avekkhantī, rattindivamatanditā, tato sakāya paññāya,
abhinibbijjha dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ "yathā idaṃ tathā etan"ti-
ādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā paratoghosahetukaṃ
suttamayañāṇaṃ muñcitvā tato taṃ nimittaṃ attani sambhūtattā sakāya bhāvanāmayāya
paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha kathaṃ nu kho dakkhisaṃ passissantī
ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.
      Tenāha "tassā me appamattāyā"tiādiṃ. Tassa attho:- tassā me sati
avippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya
vicinantiyā vīmaṃsantiyā ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato
santarabāhiro yathābhūtaṃ diṭṭho.
      Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya
aggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ
āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso
saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.
                   Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                   443. 5. Nanduttarātherīgāthāvaṇṇanā
      aggiṃ candañcātiādikā nanduttarāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame 1- brāhmaṇakule
nibbattitvā ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā
nigaṇṭhapabbajjaṃ upagantvā
@Footnote: 1 Sī.,i. kammāssadammanigame



The Pali Atthakatha in Roman Character Volume 34 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=34&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2358&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2358&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]