ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 113.

      Bahūvattasamādānāti pañca tapatappanādibahuvidhavattasamādānā 1-. Gāthāsukhatthaṃ hi
bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi.
Keci "aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā
aḍḍhaṃ vissajjesin"ti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā
anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjihanti rattuparatā hutvā
rattiyaṃ bhojanaṃ na bhuñjiṃ.
      Vibhūsāmaṇḍanaratāti ciraṃ kālaṃ attakilamathānuyogena kilantakāyā "evaṃ sarīrassa
kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena
suddhi siyā"ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā
vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi
cāti parehi sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti
imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhī 2-
bahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā
abhiṇhaṃ upaddutā ahosiṃ.
      Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā
vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānat-
therassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti
saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena
sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā
ca patthanāpi cāti yā paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsa-
saṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā. Santiṃ pāpuṇi cetasoti
accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.
                   Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. pañcatāpanappadhānādi..., cha.Ma. pañcātapatappanādi....  2 Sī. kāyadaḍḍhī



The Pali Atthakatha in Roman Character Volume 34 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=34&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2405&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]