ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 116.

"avijjāsamudayā rūpasamudayo"tiādinā 1- samapaññāsappabhedānaṃ pañcannaṃ
upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ
ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā
uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti 2- vuṭṭhitā ahosiṃ. Sesaṃ
vuttanayameva.
                   Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------
                    445. 7. Sakulātherīgāthāvaṇṇanā
      agārasmiṃ vasantīhantiādikā sakulāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā
hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā
ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ dibbacakkhukānaṃ
aggaṭaṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ
patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke
nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule
nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telaṃ
bhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ
akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā
ekabuddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbatti, sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe
paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ
sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī nacirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
@Footnote: 1 khu.paṭi. 31/50/56  2 Ma.,i. bhavattayatopi  3 khu.apa. 33/131/368



The Pali Atthakatha in Roman Character Volume 34 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=34&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2471&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]