ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 121.

       [101]   Saṅkhāre parato disvā         hetujāte palokine
               pahāsiṃ āsave sabbe          sītibhūtāmhi nibbutā"ti
imā gāthā abhāsi.
      Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe
vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā.
Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato
nikkhantattā nibbānaṃ, sukhādhigamahetutāya padaṃ, cavanābhāvato accutanti 1- ca laddhanāmaṃ
asaṅkhataṃ dhammaṃ sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ.
      Sāhanti sā ahaṃ vuttappakārena sotāpannā homi.
      Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe
eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ
uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiya-
maggavajjhe āsave pahāsiṃ samucchindiṃ.
      Bhikkhunī upasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā.
Vimalanti abhijjhādīhi 2- upakkilesehi vimuttatāya vigatamalaṃ, sādhūti sakkaccaṃ
sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhuṃ visodhitanti
sambandho.
      Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne.
Palokineti palujjanasabhāve pabhaṅguṇe 3- paññācakkhunā disvā. Pahāsiṃ āsave
sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ
vuttanayameva.
                     Sakulātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. maccunābhāvato...., cha.Ma. cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ
@accutaṃ 2 cha. avijjādīhi  3 Sī. pabhaṅgure, i. pabhaṅgurena



The Pali Atthakatha in Roman Character Volume 34 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=34&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2580&pagebreak=1#p121


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]