ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 127.

      Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhanti udānetvā idāni
jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ
"paccakkhandhā pariññātā"ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ
sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu, dhikāro hotu.
Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.
                     Soṇātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------
                447. 9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā
      lūnakesī paṅkadharī 1- tiādikā bhaddāya kuṇḍalakesāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ
patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā
kassapabuddhakāle kiṅkissa kāsīrañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā
vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṃghassa vasanapariveṇaṃ
kāretvā ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe
seṭṭhikule nibbattitvā 2- bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā
vayappattā tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāmaṃ coraṃ sahoḍḍhaṃ mahāparādhaṃ
gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ sīhapañjare 3- olokentī
disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi, no ce, marissāmīti sayane
adhomukhī nipajji.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. nibbatti  3 cha.Ma. sīhapañjarena



The Pali Atthakatha in Roman Character Volume 34 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=34&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2718&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2718&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]