ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 13.

              Duggatiṃ nābhijānāmi     buddhapūjāyidaṃ 1- phalaṃ
              kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana pattā sā therī tameva gāthaṃ udānesi. Ayameva cassā
aññābyākaraṇagāthā ahosīti.
                     Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    405. 4. Tissātherīgāthāvaṇṇanā
      tisse sikkhassu sikkhāyātiādikā tissāya sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sambhatakusalapaccayā 2- imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule
nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ
nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva
obhāsaṃ vissajjetvā:-
      [4] "tisse sikkhassu sikkhāya    mā taṃ yogā upaccaguṃ
           sabbayogavisaṃyuttā        cara loke anāsavā"ti
gāthaṃ abhāsi.
      Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya
tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho.
Idāni tāsaṃ sampādane kāraṇamāha "mā taṃ yogā upaccagun"ti manussattaṃ,
indriyāvekallaṃ,
@Footnote: 1 cha.Ma. pupphapūjāyidaṃ  2 Sī. kusalasañcayā



The Pali Atthakatha in Roman Character Volume 34 Page 13. http://84000.org/tipitaka/read/attha_page.php?book=34&page=13&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=276&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=276&pagebreak=1#p13


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]