ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 138.

      Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesa-
kittanamukhena aññaṃ byākarontī "puññaṃ ca pasavi bahun"ti osānagāthamāha.
Sā suviññeyyāva.
                 Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                  448. 10. Paṭācārātherīgāthāvaṇṇanā
      naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ 1-
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ
kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe
paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahma-
cariyaṃ caritvā bhikkhusaṃghassa pariveṇaṃ kāresi. 2- Sā tato cutā devaloke nibbattā
ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena 3- saddhiṃ
kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. 4-
Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena
nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe "kiṃ idha
anāthavāsena, kulagehaṃ gacchāma sāmī"ti vatvā tasmiṃ "ajja gacchāma, sve gacchāmā"ti
kālavikkhepaṃ 5- karonte "na ayaṃ bālo maṃ nessatī"ti tasmiṃ bahi gate gehe
paṭisāmetabbaṃ paṭisāmetvā "kulagharaṃ gatāti mayhaṃ sāmikassa kathethā"ti
paṭivissakagharavāsīnaṃ
@Footnote: 1 Ma. vinayadhārīnaṃ  2 cha.Ma. akāsi  3 Sī. kammakarena  4 i. gaṇhāpesuṃ
@5 cha.Ma. kālakkhepaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=34&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2963&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]