ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 14.

Buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ.
Kāmayogādayoeva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayoga-
visaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā
loke cara, diṭṭhadhammasukhavihārena 1- viharāhīti attho.
      Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇītiādinayo heṭṭhā
vuttanayeneva veditabbo.
                     Tissātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                406-411. 5-10. Tissāditherīgāthāvaṇṇanā
      tisse yuñjassu dhammehītiādikā tissāya theriyā gāthā.
      Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ
pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti
pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa
orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ patvā
ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva 2- satthu santike laddhaṃ
ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena "dhīrā
dhīrehī"ti  3- gāthaṃ abhāsi. Itarāpi arahattaṃ patvā 4-:-
       [5] "tisse yuñjassu dhammehi       khaṇo taṃ mā upaccagā
            khaṇātītā hi socanti         nirayamhi samappitā.
@Footnote: 1 cha.Ma. diṭṭhasukhavihārena  2 Sī.,Ma. saṃvegaṃ
@3 cha. vīrā vīrehīti  4 Ma. arahattaṃ patvā imāya gāthāya abhāsi



The Pali Atthakatha in Roman Character Volume 34 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=34&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=297&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=297&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]