ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 149.

Samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigiṃsāya 1- ovarakaṃ
pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake
nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ. Tāvadeva utusappāya-
lābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi.
Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ "tato dīpaṃ
gahetvāna .pe. Vimokkho ahu cetaso"ti tattha seyyaṃ olokayitvānāti dīpālokena
seyyaṃ passitvā.
      Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ
dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato
cittassa santati, tasmā vuttaṃ "cetaso"ti. Yathā pana vaṭṭitelādike paccaye sati
uppajjanāraho 2- padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādi-
paccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha
"pajjotasseva nibbānaṃ, vimokkho ahu cetaso"ti.
                   Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------
                   449. 11. Tiṃsamattātherīgāthāvaṇṇanā
      musalāni gahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā.
      Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantiyo anukkamena upacitavimokkhasambhārā 3- imasmiṃ buddhuppāde sakakamma-
sañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā
santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ
paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī:-
@Footnote: 1 cha.Ma....nijigisāya  2 Ma.,i. uppajjanato  3 Sī. upacitakusalasambhārā



The Pali Atthakatha in Roman Character Volume 34 Page 149. http://84000.org/tipitaka/read/attha_page.php?book=34&page=149&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3209&pagebreak=1#p149


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]