ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 157.

      Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi.
"āgato"tipi pāḷi, so evattho. Nānuññāto ito gatoti idha lokato kenaci
ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti
parisaṅkāyaṃ. Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena
gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato.
Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati.
      Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti
nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti
aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito
ca anāmantetvā 1- āgato tathā aviññātagatiko ananuññātova gato. Kā tattha
paridevanāti tattha tādise avasavattinī yathākāmāvacare kā nāma paridevanā, kiṃ
paridevitena payojananti attho. Sesaṃ vuttanayameva.
      Ettha ca ādito catasso gāthā paṭācārātheriyā tesaṃ pañcamattānaṃ itthi-
satānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā
adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti
daṭṭhabbā.
      Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya
paṭācārāya vuttaṃ avedisunti katvā "paṭācārā"ti laddhanāmā imā pañcasatā
bhikkhuniyo.
                  Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. anāmantito



The Pali Atthakatha in Roman Character Volume 34 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=34&page=157&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3376&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3376&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]