ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 16.

      Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi
bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ
kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya
katvā attānaṃ dasseti.
      Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkāra-
sammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi.
Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya.
       Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi.
Yogakkhemaṃ anuttaranti catūhi yogehi khemaṃ anupaddavaṃ 1- anuttaraṃ nibbānaṃ, tassa
pattiyā kusalabodhipakkhiyadhamme bhāvehīti attho.
       Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha
dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ,
saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. 2- Dhārehi antimaṃ dehanti tassa
taruṇeneva antimadehadharā hohīti attho.
                    Tissāditherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    412. 11. Muttātherīgāthāvaṇṇanā
      sumuttā sādhu muttāmhītiādikā muttāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ
buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā
@Footnote: 1 Sī. anupaddutaṃ  2 i. tāressāmi



The Pali Atthakatha in Roman Character Volume 34 Page 16. http://84000.org/tipitaka/read/attha_page.php?book=34&page=16&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=340&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=340&pagebreak=1#p16


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]