ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 160.

Yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandha-
saṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā
etadantikāti yojanā.
                    Vāsiṭṭhītherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    453. 3. Khemātherīgāthāvaṇṇanā
      daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ
dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvitaṃ kappentī ekadivasaṃ padumuttara-
sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake
datvā taṃ divasameva attano kese vissajjetvā therassa dānaṃ datvā "anāgate
mahāpaññā buddhasāvikā bhaveyyan"ti patthanaṃ katvā yāvajīvaṃ kusaladhamme appamattā
hutvā devamanussesu saṃsarantī anukkamena chakāmāvacarānaṃ sakkādīnaṃ 1- tesaṃ tesaṃ
devarājūnaṃ mahesibhāvena upapannā manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍala-
rājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle
manussaloke uppajjitvā viññutaṃ patvā satthu santike dhammaṃ sutvā
paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā
hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cutā 2- sugatīsuyeva
saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca konāgamanassa kāle
vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṃghārāmaṃ kāretvā
buddhappamukhassa bhikkhusaṃghassa niyyādesi.
@Footnote: 1 cha.Ma. chakāmasagge  2 cha.Ma. cavitvā



The Pali Atthakatha in Roman Character Volume 34 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=34&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3440&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3440&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]