ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 173.

       [144]  Ahañca kho namassantī         sambuddhaṃ purisuttamaṃ
              pamuttā sabbadukkhehi         satthusāsanakārikā"ti
imā gāthā abhāsi.
      Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti
pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.
                     Khemātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    454. 4. Sujātātherīgāthāvaṇṇanā
      alaṅkatā suvasanātiādikā sujātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare
seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa
dinnā hutvā patikulaṃ gatā tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ
gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ
disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā
anupubbikathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi.
Sā desanāvasāne attano katādhikāratāya ñāṇaparipākagatattā ca satthu ca
desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā
gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthu āṇāya bhikkhunupassayaṃ
gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā
udānavasena:-



The Pali Atthakatha in Roman Character Volume 34 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=34&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3717&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]