ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 175.

      Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.
      Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.
      Phusayinti phusiṃ, taṃ 1- adhigacchinti attho. Sesaṃ vuttanayameva.
                    Sujātātherīgāthāvaṇṇanā niṭṭhitā.
                         --------------
                   455. 5. Anopamātherīgāthāvaṇṇanā
      ucce kuletiādikā anopamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ
buddhuppāde sāketanagare meghissa 2- nāma seṭṭhino dhītā hutvā nibbatti, tassā
rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā
rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ "attano dhītaraṃ anopamaṃ dehi, idañcidañca
te dassāmā"ti. Sā taṃ sutvā upanissayasampannatāya "gharāvāsena mayhaṃ attho
natthī"ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā
desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale
patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunupassayaṃ upagantvā
bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ
paccavekkhitvā udānavasena:-
       [151] "ucce kule ahaṃ jātā       bahuvitte mahaddhane
              vaṇṇarūpena sampannā         dhītā meghissa atrajā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. meghassa, cha.Ma. majjhassa



The Pali Atthakatha in Roman Character Volume 34 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=34&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3760&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3760&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]