ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 19.

Vaṅkehi 1- parimuttiyāti attho. Idāni tāni sarūpato dassentī "udukkhalena
musalena, patinā khujjakena cā"ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā
parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya
tadubhayaṃ "khujjan"ti vuttaṃ. Sāmiko panassā khujjo eva, idāni yassā muttiyā
nidassanavasena tīhi khujjehi mutti 2- vuttā, tameva dassentī "muttāmhi
jātimaraṇā"ti vatvā tattha kāraṇamāha "bhavanetti samūhatā"ti. Tassattho:- na kevalamahaṃ
tīhi khujjehi eva muttā, athakho sabbasmā jātimaraṇāpi, 3- yasmā sabbassāpi bhavassa
netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.
                     Muttātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------
                  413. 12. Dhammadinnātherīgāthāvaṇṇanā
      chandajātā avasāyītiādikā dhammadinnāya theriyā gāthā.
      Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī
nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke
nibbattā. Tato cavitvā devamanussesu saṃsarantī pussassa 4- bhagavato kāle satthu
vemātikabhātikānaṃ 5- kammikassa gehe vasamānā dānaṃ paṭicca "ekaṃ dehī"ti sāmikena
vutte dve dentī bahupuññāni katvā kassapabuddhakāle kikissa kāsikarañño
gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni
brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde
rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.
@Footnote: 1 cha.Ma. vaṅkakehi  2 Ma. muttā  3 Sī.,Ma. jarāmaraṇāpi
@4 cha.Ma. phussassa  5 Ma. vemātikabhātikabhātikānaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=34&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=401&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=401&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]