ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 201.

              Ayoghanahatasseva               jalato jātavedaso 1-
              anupubbūpasantassa               yathā na ñāyate gati.
              Evaṃ sammā vimuttānaṃ           kāmabandhoghatārinaṃ
              paññāpetuṃ gati natthi            pattānaṃ acalaṃ padaṃ. 2-
              Attadīpā tato hotha            satipaṭṭhānagocarā
              bhāvetvā sattabojjhaṅge        dukkhassantaṃ karissathā"ti.
      Itthaṃ sudaṃ mahāpajāpatigotamī bhikkhunī imā gāthāyo abhāsitthāti.
                 Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    457. 7. Guttātherīgāthāvaṇṇanā
      gutte yadatthaṃ pabbajjātiādikā guttāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā paripakkakusalamūlā sugatīsuyeva
saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule 3- nibbattā,
guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā
gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike
pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ
cirakālaṃ paricayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ
anuggaṇhanto gandhakuṭiyaṃ yathā nisinnova obhāsaṃ pharitvā tassā āsanne ākāse
nisinnaṃ viya attānaṃ dassetvā ovadanto:-
@Footnote: 1 cha.Ma. jātavedassa  2 cha.Ma. sukhaṃ  3 cha.Ma. brāhmaṇakule



The Pali Atthakatha in Roman Character Volume 34 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=34&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4319&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4319&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]