ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 203.

      Saṃyojanāni etānīti etāni "kāmacchandañca byāpādan"tiādinā yathā-
vuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena
samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto
heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccaya-
bhāvato. Makāro padasandhikaro. "oramāgamanīyānī"ti pāḷi, so evattho. Nayidaṃ
punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhi-
vasena puna nāgamissasi. Rakāro padasandhikaro. "itthan"tipi 1- pāḷi, itthattaṃ kāma-
bhavamicceva attho.
      Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca
uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā.
Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni
arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa
pariyantaṃ pariyosānaṃ pāpuṇissasi.
      Khepetvā jātisaṃsāranti jātisamūlakasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti
nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva.
      Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha
paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā
abhāsi. Teneva tā 2- theriyā gāthā nāma jātā.
                     Guttātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. itthanti vā  2 Ma. tenetā



The Pali Atthakatha in Roman Character Volume 34 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=34&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4363&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4363&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]