ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 205.

       [173]  Rattiyā majjhime yāme     dibbacakkhuṃ visodhayiṃ
              rattiyā pacchime yāme     tamokkhandhaṃ padālayiṃ.
       [174]  Pītisukhena ca kāyaṃ         pharitvā vihariṃ tadā
              sattamiyā pāde pasāresiṃ   tamokkhandhaṃ padāliyā"ti
imā gāthā abhāsi.
      Tattha bhikkhuninti khemātheriṃ sandhāya vadati.
      Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgaṃ aṭṭhaṅgikañca ariyamaggaṃ.
Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya.
      Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti sampayuttaṃ 1-
nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā
pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde
pasāresiṃ. Kathaṃ? tamokkhandhaṃ padāliya, apadālitapubbaṃ mohakkhandhaṃ aggamagga-
ñāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva.
                     Vijayātherīgāthāvaṇṇanā niṭṭhitā.
                       Chakkanipātavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. taṃsampayuttaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=34&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=4405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4405&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]